Declension table of ?pāṇḍurogin

Deva

NeuterSingularDualPlural
Nominativepāṇḍurogi pāṇḍurogiṇī pāṇḍurogīṇi
Vocativepāṇḍurogin pāṇḍurogi pāṇḍurogiṇī pāṇḍurogīṇi
Accusativepāṇḍurogi pāṇḍurogiṇī pāṇḍurogīṇi
Instrumentalpāṇḍurogiṇā pāṇḍurogibhyām pāṇḍurogibhiḥ
Dativepāṇḍurogiṇe pāṇḍurogibhyām pāṇḍurogibhyaḥ
Ablativepāṇḍurogiṇaḥ pāṇḍurogibhyām pāṇḍurogibhyaḥ
Genitivepāṇḍurogiṇaḥ pāṇḍurogiṇoḥ pāṇḍurogiṇām
Locativepāṇḍurogiṇi pāṇḍurogiṇoḥ pāṇḍurogiṣu

Compound pāṇḍurogi -

Adverb -pāṇḍurogi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria