Declension table of ?pāṇḍuroganāśana

Deva

MasculineSingularDualPlural
Nominativepāṇḍuroganāśanaḥ pāṇḍuroganāśanau pāṇḍuroganāśanāḥ
Vocativepāṇḍuroganāśana pāṇḍuroganāśanau pāṇḍuroganāśanāḥ
Accusativepāṇḍuroganāśanam pāṇḍuroganāśanau pāṇḍuroganāśanān
Instrumentalpāṇḍuroganāśanena pāṇḍuroganāśanābhyām pāṇḍuroganāśanaiḥ pāṇḍuroganāśanebhiḥ
Dativepāṇḍuroganāśanāya pāṇḍuroganāśanābhyām pāṇḍuroganāśanebhyaḥ
Ablativepāṇḍuroganāśanāt pāṇḍuroganāśanābhyām pāṇḍuroganāśanebhyaḥ
Genitivepāṇḍuroganāśanasya pāṇḍuroganāśanayoḥ pāṇḍuroganāśanānām
Locativepāṇḍuroganāśane pāṇḍuroganāśanayoḥ pāṇḍuroganāśaneṣu

Compound pāṇḍuroganāśana -

Adverb -pāṇḍuroganāśanam -pāṇḍuroganāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria