Declension table of ?pāṇḍuraka

Deva

NeuterSingularDualPlural
Nominativepāṇḍurakam pāṇḍurake pāṇḍurakāṇi
Vocativepāṇḍuraka pāṇḍurake pāṇḍurakāṇi
Accusativepāṇḍurakam pāṇḍurake pāṇḍurakāṇi
Instrumentalpāṇḍurakeṇa pāṇḍurakābhyām pāṇḍurakaiḥ
Dativepāṇḍurakāya pāṇḍurakābhyām pāṇḍurakebhyaḥ
Ablativepāṇḍurakāt pāṇḍurakābhyām pāṇḍurakebhyaḥ
Genitivepāṇḍurakasya pāṇḍurakayoḥ pāṇḍurakāṇām
Locativepāṇḍurake pāṇḍurakayoḥ pāṇḍurakeṣu

Compound pāṇḍuraka -

Adverb -pāṇḍurakam -pāṇḍurakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria