Declension table of ?pāṇḍurāga

Deva

MasculineSingularDualPlural
Nominativepāṇḍurāgaḥ pāṇḍurāgau pāṇḍurāgāḥ
Vocativepāṇḍurāga pāṇḍurāgau pāṇḍurāgāḥ
Accusativepāṇḍurāgam pāṇḍurāgau pāṇḍurāgān
Instrumentalpāṇḍurāgeṇa pāṇḍurāgābhyām pāṇḍurāgaiḥ pāṇḍurāgebhiḥ
Dativepāṇḍurāgāya pāṇḍurāgābhyām pāṇḍurāgebhyaḥ
Ablativepāṇḍurāgāt pāṇḍurāgābhyām pāṇḍurāgebhyaḥ
Genitivepāṇḍurāgasya pāṇḍurāgayoḥ pāṇḍurāgāṇām
Locativepāṇḍurāge pāṇḍurāgayoḥ pāṇḍurāgeṣu

Compound pāṇḍurāga -

Adverb -pāṇḍurāgam -pāṇḍurāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria