Declension table of ?pāṇḍurāṣṭra

Deva

MasculineSingularDualPlural
Nominativepāṇḍurāṣṭraḥ pāṇḍurāṣṭrau pāṇḍurāṣṭrāḥ
Vocativepāṇḍurāṣṭra pāṇḍurāṣṭrau pāṇḍurāṣṭrāḥ
Accusativepāṇḍurāṣṭram pāṇḍurāṣṭrau pāṇḍurāṣṭrān
Instrumentalpāṇḍurāṣṭreṇa pāṇḍurāṣṭrābhyām pāṇḍurāṣṭraiḥ pāṇḍurāṣṭrebhiḥ
Dativepāṇḍurāṣṭrāya pāṇḍurāṣṭrābhyām pāṇḍurāṣṭrebhyaḥ
Ablativepāṇḍurāṣṭrāt pāṇḍurāṣṭrābhyām pāṇḍurāṣṭrebhyaḥ
Genitivepāṇḍurāṣṭrasya pāṇḍurāṣṭrayoḥ pāṇḍurāṣṭrāṇām
Locativepāṇḍurāṣṭre pāṇḍurāṣṭrayoḥ pāṇḍurāṣṭreṣu

Compound pāṇḍurāṣṭra -

Adverb -pāṇḍurāṣṭram -pāṇḍurāṣṭrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria