Declension table of ?pāṇḍuphalā

Deva

FeminineSingularDualPlural
Nominativepāṇḍuphalā pāṇḍuphale pāṇḍuphalāḥ
Vocativepāṇḍuphale pāṇḍuphale pāṇḍuphalāḥ
Accusativepāṇḍuphalām pāṇḍuphale pāṇḍuphalāḥ
Instrumentalpāṇḍuphalayā pāṇḍuphalābhyām pāṇḍuphalābhiḥ
Dativepāṇḍuphalāyai pāṇḍuphalābhyām pāṇḍuphalābhyaḥ
Ablativepāṇḍuphalāyāḥ pāṇḍuphalābhyām pāṇḍuphalābhyaḥ
Genitivepāṇḍuphalāyāḥ pāṇḍuphalayoḥ pāṇḍuphalānām
Locativepāṇḍuphalāyām pāṇḍuphalayoḥ pāṇḍuphalāsu

Adverb -pāṇḍuphalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria