सुबन्तावली ?पाण्डुपत्त्र

Roma

पुमान्एकद्विबहु
प्रथमापाण्डुपत्त्रः पाण्डुपत्त्रौ पाण्डुपत्त्राः
सम्बोधनम्पाण्डुपत्त्र पाण्डुपत्त्रौ पाण्डुपत्त्राः
द्वितीयापाण्डुपत्त्रम् पाण्डुपत्त्रौ पाण्डुपत्त्रान्
तृतीयापाण्डुपत्त्रेण पाण्डुपत्त्राभ्याम् पाण्डुपत्त्रैः पाण्डुपत्त्रेभिः
चतुर्थीपाण्डुपत्त्राय पाण्डुपत्त्राभ्याम् पाण्डुपत्त्रेभ्यः
पञ्चमीपाण्डुपत्त्रात् पाण्डुपत्त्राभ्याम् पाण्डुपत्त्रेभ्यः
षष्ठीपाण्डुपत्त्रस्य पाण्डुपत्त्रयोः पाण्डुपत्त्राणाम्
सप्तमीपाण्डुपत्त्रे पाण्डुपत्त्रयोः पाण्डुपत्त्रेषु

समास पाण्डुपत्त्र

अव्यय ॰पाण्डुपत्त्रम् ॰पाण्डुपत्त्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria