Declension table of ?pāṇḍupṛṣṭha

Deva

NeuterSingularDualPlural
Nominativepāṇḍupṛṣṭham pāṇḍupṛṣṭhe pāṇḍupṛṣṭhāni
Vocativepāṇḍupṛṣṭha pāṇḍupṛṣṭhe pāṇḍupṛṣṭhāni
Accusativepāṇḍupṛṣṭham pāṇḍupṛṣṭhe pāṇḍupṛṣṭhāni
Instrumentalpāṇḍupṛṣṭhena pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhaiḥ
Dativepāṇḍupṛṣṭhāya pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhebhyaḥ
Ablativepāṇḍupṛṣṭhāt pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhebhyaḥ
Genitivepāṇḍupṛṣṭhasya pāṇḍupṛṣṭhayoḥ pāṇḍupṛṣṭhānām
Locativepāṇḍupṛṣṭhe pāṇḍupṛṣṭhayoḥ pāṇḍupṛṣṭheṣu

Compound pāṇḍupṛṣṭha -

Adverb -pāṇḍupṛṣṭham -pāṇḍupṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria