Declension table of ?pāṇḍupṛṣṭha

Deva

MasculineSingularDualPlural
Nominativepāṇḍupṛṣṭhaḥ pāṇḍupṛṣṭhau pāṇḍupṛṣṭhāḥ
Vocativepāṇḍupṛṣṭha pāṇḍupṛṣṭhau pāṇḍupṛṣṭhāḥ
Accusativepāṇḍupṛṣṭham pāṇḍupṛṣṭhau pāṇḍupṛṣṭhān
Instrumentalpāṇḍupṛṣṭhena pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhaiḥ pāṇḍupṛṣṭhebhiḥ
Dativepāṇḍupṛṣṭhāya pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhebhyaḥ
Ablativepāṇḍupṛṣṭhāt pāṇḍupṛṣṭhābhyām pāṇḍupṛṣṭhebhyaḥ
Genitivepāṇḍupṛṣṭhasya pāṇḍupṛṣṭhayoḥ pāṇḍupṛṣṭhānām
Locativepāṇḍupṛṣṭhe pāṇḍupṛṣṭhayoḥ pāṇḍupṛṣṭheṣu

Compound pāṇḍupṛṣṭha -

Adverb -pāṇḍupṛṣṭham -pāṇḍupṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria