Declension table of ?pāṇḍunāga

Deva

MasculineSingularDualPlural
Nominativepāṇḍunāgaḥ pāṇḍunāgau pāṇḍunāgāḥ
Vocativepāṇḍunāga pāṇḍunāgau pāṇḍunāgāḥ
Accusativepāṇḍunāgam pāṇḍunāgau pāṇḍunāgān
Instrumentalpāṇḍunāgena pāṇḍunāgābhyām pāṇḍunāgaiḥ pāṇḍunāgebhiḥ
Dativepāṇḍunāgāya pāṇḍunāgābhyām pāṇḍunāgebhyaḥ
Ablativepāṇḍunāgāt pāṇḍunāgābhyām pāṇḍunāgebhyaḥ
Genitivepāṇḍunāgasya pāṇḍunāgayoḥ pāṇḍunāgānām
Locativepāṇḍunāge pāṇḍunāgayoḥ pāṇḍunāgeṣu

Compound pāṇḍunāga -

Adverb -pāṇḍunāgam -pāṇḍunāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria