Declension table of ?pāṇḍumṛttika

Deva

MasculineSingularDualPlural
Nominativepāṇḍumṛttikaḥ pāṇḍumṛttikau pāṇḍumṛttikāḥ
Vocativepāṇḍumṛttika pāṇḍumṛttikau pāṇḍumṛttikāḥ
Accusativepāṇḍumṛttikam pāṇḍumṛttikau pāṇḍumṛttikān
Instrumentalpāṇḍumṛttikena pāṇḍumṛttikābhyām pāṇḍumṛttikaiḥ pāṇḍumṛttikebhiḥ
Dativepāṇḍumṛttikāya pāṇḍumṛttikābhyām pāṇḍumṛttikebhyaḥ
Ablativepāṇḍumṛttikāt pāṇḍumṛttikābhyām pāṇḍumṛttikebhyaḥ
Genitivepāṇḍumṛttikasya pāṇḍumṛttikayoḥ pāṇḍumṛttikānām
Locativepāṇḍumṛttike pāṇḍumṛttikayoḥ pāṇḍumṛttikeṣu

Compound pāṇḍumṛttika -

Adverb -pāṇḍumṛttikam -pāṇḍumṛttikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria