Declension table of ?pāṇḍulomaśā

Deva

FeminineSingularDualPlural
Nominativepāṇḍulomaśā pāṇḍulomaśe pāṇḍulomaśāḥ
Vocativepāṇḍulomaśe pāṇḍulomaśe pāṇḍulomaśāḥ
Accusativepāṇḍulomaśām pāṇḍulomaśe pāṇḍulomaśāḥ
Instrumentalpāṇḍulomaśayā pāṇḍulomaśābhyām pāṇḍulomaśābhiḥ
Dativepāṇḍulomaśāyai pāṇḍulomaśābhyām pāṇḍulomaśābhyaḥ
Ablativepāṇḍulomaśāyāḥ pāṇḍulomaśābhyām pāṇḍulomaśābhyaḥ
Genitivepāṇḍulomaśāyāḥ pāṇḍulomaśayoḥ pāṇḍulomaśānām
Locativepāṇḍulomaśāyām pāṇḍulomaśayoḥ pāṇḍulomaśāsu

Adverb -pāṇḍulomaśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria