Declension table of ?pāṇḍulomaparṇī

Deva

FeminineSingularDualPlural
Nominativepāṇḍulomaparṇī pāṇḍulomaparṇyau pāṇḍulomaparṇyaḥ
Vocativepāṇḍulomaparṇi pāṇḍulomaparṇyau pāṇḍulomaparṇyaḥ
Accusativepāṇḍulomaparṇīm pāṇḍulomaparṇyau pāṇḍulomaparṇīḥ
Instrumentalpāṇḍulomaparṇyā pāṇḍulomaparṇībhyām pāṇḍulomaparṇībhiḥ
Dativepāṇḍulomaparṇyai pāṇḍulomaparṇībhyām pāṇḍulomaparṇībhyaḥ
Ablativepāṇḍulomaparṇyāḥ pāṇḍulomaparṇībhyām pāṇḍulomaparṇībhyaḥ
Genitivepāṇḍulomaparṇyāḥ pāṇḍulomaparṇyoḥ pāṇḍulomaparṇīnām
Locativepāṇḍulomaparṇyām pāṇḍulomaparṇyoḥ pāṇḍulomaparṇīṣu

Compound pāṇḍulomaparṇi - pāṇḍulomaparṇī -

Adverb -pāṇḍulomaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria