Declension table of ?pāṇḍukarman

Deva

NeuterSingularDualPlural
Nominativepāṇḍukarma pāṇḍukarmaṇī pāṇḍukarmāṇi
Vocativepāṇḍukarman pāṇḍukarma pāṇḍukarmaṇī pāṇḍukarmāṇi
Accusativepāṇḍukarma pāṇḍukarmaṇī pāṇḍukarmāṇi
Instrumentalpāṇḍukarmaṇā pāṇḍukarmabhyām pāṇḍukarmabhiḥ
Dativepāṇḍukarmaṇe pāṇḍukarmabhyām pāṇḍukarmabhyaḥ
Ablativepāṇḍukarmaṇaḥ pāṇḍukarmabhyām pāṇḍukarmabhyaḥ
Genitivepāṇḍukarmaṇaḥ pāṇḍukarmaṇoḥ pāṇḍukarmaṇām
Locativepāṇḍukarmaṇi pāṇḍukarmaṇoḥ pāṇḍukarmasu

Compound pāṇḍukarma -

Adverb -pāṇḍukarma -pāṇḍukarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria