Declension table of ?pāṇḍukaraṇa

Deva

NeuterSingularDualPlural
Nominativepāṇḍukaraṇam pāṇḍukaraṇe pāṇḍukaraṇāni
Vocativepāṇḍukaraṇa pāṇḍukaraṇe pāṇḍukaraṇāni
Accusativepāṇḍukaraṇam pāṇḍukaraṇe pāṇḍukaraṇāni
Instrumentalpāṇḍukaraṇena pāṇḍukaraṇābhyām pāṇḍukaraṇaiḥ
Dativepāṇḍukaraṇāya pāṇḍukaraṇābhyām pāṇḍukaraṇebhyaḥ
Ablativepāṇḍukaraṇāt pāṇḍukaraṇābhyām pāṇḍukaraṇebhyaḥ
Genitivepāṇḍukaraṇasya pāṇḍukaraṇayoḥ pāṇḍukaraṇānām
Locativepāṇḍukaraṇe pāṇḍukaraṇayoḥ pāṇḍukaraṇeṣu

Compound pāṇḍukaraṇa -

Adverb -pāṇḍukaraṇam -pāṇḍukaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria