Declension table of ?pāṇḍucchāyā

Deva

FeminineSingularDualPlural
Nominativepāṇḍucchāyā pāṇḍucchāye pāṇḍucchāyāḥ
Vocativepāṇḍucchāye pāṇḍucchāye pāṇḍucchāyāḥ
Accusativepāṇḍucchāyām pāṇḍucchāye pāṇḍucchāyāḥ
Instrumentalpāṇḍucchāyayā pāṇḍucchāyābhyām pāṇḍucchāyābhiḥ
Dativepāṇḍucchāyāyai pāṇḍucchāyābhyām pāṇḍucchāyābhyaḥ
Ablativepāṇḍucchāyāyāḥ pāṇḍucchāyābhyām pāṇḍucchāyābhyaḥ
Genitivepāṇḍucchāyāyāḥ pāṇḍucchāyayoḥ pāṇḍucchāyānām
Locativepāṇḍucchāyāyām pāṇḍucchāyayoḥ pāṇḍucchāyāsu

Adverb -pāṇḍucchāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria