Declension table of pāṇḍucchāya

Deva

MasculineSingularDualPlural
Nominativepāṇḍucchāyaḥ pāṇḍucchāyau pāṇḍucchāyāḥ
Vocativepāṇḍucchāya pāṇḍucchāyau pāṇḍucchāyāḥ
Accusativepāṇḍucchāyam pāṇḍucchāyau pāṇḍucchāyān
Instrumentalpāṇḍucchāyena pāṇḍucchāyābhyām pāṇḍucchāyaiḥ pāṇḍucchāyebhiḥ
Dativepāṇḍucchāyāya pāṇḍucchāyābhyām pāṇḍucchāyebhyaḥ
Ablativepāṇḍucchāyāt pāṇḍucchāyābhyām pāṇḍucchāyebhyaḥ
Genitivepāṇḍucchāyasya pāṇḍucchāyayoḥ pāṇḍucchāyānām
Locativepāṇḍucchāye pāṇḍucchāyayoḥ pāṇḍucchāyeṣu

Compound pāṇḍucchāya -

Adverb -pāṇḍucchāyam -pāṇḍucchāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria