Declension table of ?pāṇḍubhūma

Deva

NeuterSingularDualPlural
Nominativepāṇḍubhūmam pāṇḍubhūme pāṇḍubhūmāni
Vocativepāṇḍubhūma pāṇḍubhūme pāṇḍubhūmāni
Accusativepāṇḍubhūmam pāṇḍubhūme pāṇḍubhūmāni
Instrumentalpāṇḍubhūmena pāṇḍubhūmābhyām pāṇḍubhūmaiḥ
Dativepāṇḍubhūmāya pāṇḍubhūmābhyām pāṇḍubhūmebhyaḥ
Ablativepāṇḍubhūmāt pāṇḍubhūmābhyām pāṇḍubhūmebhyaḥ
Genitivepāṇḍubhūmasya pāṇḍubhūmayoḥ pāṇḍubhūmānām
Locativepāṇḍubhūme pāṇḍubhūmayoḥ pāṇḍubhūmeṣu

Compound pāṇḍubhūma -

Adverb -pāṇḍubhūmam -pāṇḍubhūmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria