Declension table of ?pāṇḍavīyā

Deva

FeminineSingularDualPlural
Nominativepāṇḍavīyā pāṇḍavīye pāṇḍavīyāḥ
Vocativepāṇḍavīye pāṇḍavīye pāṇḍavīyāḥ
Accusativepāṇḍavīyām pāṇḍavīye pāṇḍavīyāḥ
Instrumentalpāṇḍavīyayā pāṇḍavīyābhyām pāṇḍavīyābhiḥ
Dativepāṇḍavīyāyai pāṇḍavīyābhyām pāṇḍavīyābhyaḥ
Ablativepāṇḍavīyāyāḥ pāṇḍavīyābhyām pāṇḍavīyābhyaḥ
Genitivepāṇḍavīyāyāḥ pāṇḍavīyayoḥ pāṇḍavīyānām
Locativepāṇḍavīyāyām pāṇḍavīyayoḥ pāṇḍavīyāsu

Adverb -pāṇḍavīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria