Declension table of ?pāṇḍavavahni

Deva

MasculineSingularDualPlural
Nominativepāṇḍavavahniḥ pāṇḍavavahnī pāṇḍavavahnayaḥ
Vocativepāṇḍavavahne pāṇḍavavahnī pāṇḍavavahnayaḥ
Accusativepāṇḍavavahnim pāṇḍavavahnī pāṇḍavavahnīn
Instrumentalpāṇḍavavahninā pāṇḍavavahnibhyām pāṇḍavavahnibhiḥ
Dativepāṇḍavavahnaye pāṇḍavavahnibhyām pāṇḍavavahnibhyaḥ
Ablativepāṇḍavavahneḥ pāṇḍavavahnibhyām pāṇḍavavahnibhyaḥ
Genitivepāṇḍavavahneḥ pāṇḍavavahnyoḥ pāṇḍavavahnīnām
Locativepāṇḍavavahnau pāṇḍavavahnyoḥ pāṇḍavavahniṣu

Compound pāṇḍavavahni -

Adverb -pāṇḍavavahni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria