Declension table of ?pāṇḍavapurāṇa

Deva

NeuterSingularDualPlural
Nominativepāṇḍavapurāṇam pāṇḍavapurāṇe pāṇḍavapurāṇāni
Vocativepāṇḍavapurāṇa pāṇḍavapurāṇe pāṇḍavapurāṇāni
Accusativepāṇḍavapurāṇam pāṇḍavapurāṇe pāṇḍavapurāṇāni
Instrumentalpāṇḍavapurāṇena pāṇḍavapurāṇābhyām pāṇḍavapurāṇaiḥ
Dativepāṇḍavapurāṇāya pāṇḍavapurāṇābhyām pāṇḍavapurāṇebhyaḥ
Ablativepāṇḍavapurāṇāt pāṇḍavapurāṇābhyām pāṇḍavapurāṇebhyaḥ
Genitivepāṇḍavapurāṇasya pāṇḍavapurāṇayoḥ pāṇḍavapurāṇānām
Locativepāṇḍavapurāṇe pāṇḍavapurāṇayoḥ pāṇḍavapurāṇeṣu

Compound pāṇḍavapurāṇa -

Adverb -pāṇḍavapurāṇam -pāṇḍavapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria