Declension table of ?pāṇḍavakulaprasūta

Deva

NeuterSingularDualPlural
Nominativepāṇḍavakulaprasūtam pāṇḍavakulaprasūte pāṇḍavakulaprasūtāni
Vocativepāṇḍavakulaprasūta pāṇḍavakulaprasūte pāṇḍavakulaprasūtāni
Accusativepāṇḍavakulaprasūtam pāṇḍavakulaprasūte pāṇḍavakulaprasūtāni
Instrumentalpāṇḍavakulaprasūtena pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtaiḥ
Dativepāṇḍavakulaprasūtāya pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtebhyaḥ
Ablativepāṇḍavakulaprasūtāt pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtebhyaḥ
Genitivepāṇḍavakulaprasūtasya pāṇḍavakulaprasūtayoḥ pāṇḍavakulaprasūtānām
Locativepāṇḍavakulaprasūte pāṇḍavakulaprasūtayoḥ pāṇḍavakulaprasūteṣu

Compound pāṇḍavakulaprasūta -

Adverb -pāṇḍavakulaprasūtam -pāṇḍavakulaprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria