Declension table of ?pāṇḍavakulaprasūta

Deva

MasculineSingularDualPlural
Nominativepāṇḍavakulaprasūtaḥ pāṇḍavakulaprasūtau pāṇḍavakulaprasūtāḥ
Vocativepāṇḍavakulaprasūta pāṇḍavakulaprasūtau pāṇḍavakulaprasūtāḥ
Accusativepāṇḍavakulaprasūtam pāṇḍavakulaprasūtau pāṇḍavakulaprasūtān
Instrumentalpāṇḍavakulaprasūtena pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtaiḥ pāṇḍavakulaprasūtebhiḥ
Dativepāṇḍavakulaprasūtāya pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtebhyaḥ
Ablativepāṇḍavakulaprasūtāt pāṇḍavakulaprasūtābhyām pāṇḍavakulaprasūtebhyaḥ
Genitivepāṇḍavakulaprasūtasya pāṇḍavakulaprasūtayoḥ pāṇḍavakulaprasūtānām
Locativepāṇḍavakulaprasūte pāṇḍavakulaprasūtayoḥ pāṇḍavakulaprasūteṣu

Compound pāṇḍavakulaprasūta -

Adverb -pāṇḍavakulaprasūtam -pāṇḍavakulaprasūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria