Declension table of ?pāṇḍavagītā

Deva

FeminineSingularDualPlural
Nominativepāṇḍavagītā pāṇḍavagīte pāṇḍavagītāḥ
Vocativepāṇḍavagīte pāṇḍavagīte pāṇḍavagītāḥ
Accusativepāṇḍavagītām pāṇḍavagīte pāṇḍavagītāḥ
Instrumentalpāṇḍavagītayā pāṇḍavagītābhyām pāṇḍavagītābhiḥ
Dativepāṇḍavagītāyai pāṇḍavagītābhyām pāṇḍavagītābhyaḥ
Ablativepāṇḍavagītāyāḥ pāṇḍavagītābhyām pāṇḍavagītābhyaḥ
Genitivepāṇḍavagītāyāḥ pāṇḍavagītayoḥ pāṇḍavagītānām
Locativepāṇḍavagītāyām pāṇḍavagītayoḥ pāṇḍavagītāsu

Adverb -pāṇḍavagītam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria