Declension table of ?pāṇḍavāyana

Deva

MasculineSingularDualPlural
Nominativepāṇḍavāyanaḥ pāṇḍavāyanau pāṇḍavāyanāḥ
Vocativepāṇḍavāyana pāṇḍavāyanau pāṇḍavāyanāḥ
Accusativepāṇḍavāyanam pāṇḍavāyanau pāṇḍavāyanān
Instrumentalpāṇḍavāyanena pāṇḍavāyanābhyām pāṇḍavāyanaiḥ pāṇḍavāyanebhiḥ
Dativepāṇḍavāyanāya pāṇḍavāyanābhyām pāṇḍavāyanebhyaḥ
Ablativepāṇḍavāyanāt pāṇḍavāyanābhyām pāṇḍavāyanebhyaḥ
Genitivepāṇḍavāyanasya pāṇḍavāyanayoḥ pāṇḍavāyanānām
Locativepāṇḍavāyane pāṇḍavāyanayoḥ pāṇḍavāyaneṣu

Compound pāṇḍavāyana -

Adverb -pāṇḍavāyanam -pāṇḍavāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria