Declension table of ?pāṇḍavāraṇi

Deva

FeminineSingularDualPlural
Nominativepāṇḍavāraṇiḥ pāṇḍavāraṇī pāṇḍavāraṇayaḥ
Vocativepāṇḍavāraṇe pāṇḍavāraṇī pāṇḍavāraṇayaḥ
Accusativepāṇḍavāraṇim pāṇḍavāraṇī pāṇḍavāraṇīḥ
Instrumentalpāṇḍavāraṇyā pāṇḍavāraṇibhyām pāṇḍavāraṇibhiḥ
Dativepāṇḍavāraṇyai pāṇḍavāraṇaye pāṇḍavāraṇibhyām pāṇḍavāraṇibhyaḥ
Ablativepāṇḍavāraṇyāḥ pāṇḍavāraṇeḥ pāṇḍavāraṇibhyām pāṇḍavāraṇibhyaḥ
Genitivepāṇḍavāraṇyāḥ pāṇḍavāraṇeḥ pāṇḍavāraṇyoḥ pāṇḍavāraṇīnām
Locativepāṇḍavāraṇyām pāṇḍavāraṇau pāṇḍavāraṇyoḥ pāṇḍavāraṇiṣu

Compound pāṇḍavāraṇi -

Adverb -pāṇḍavāraṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria