Declension table of ?pāṇḍaravāyasa

Deva

MasculineSingularDualPlural
Nominativepāṇḍaravāyasaḥ pāṇḍaravāyasau pāṇḍaravāyasāḥ
Vocativepāṇḍaravāyasa pāṇḍaravāyasau pāṇḍaravāyasāḥ
Accusativepāṇḍaravāyasam pāṇḍaravāyasau pāṇḍaravāyasān
Instrumentalpāṇḍaravāyasena pāṇḍaravāyasābhyām pāṇḍaravāyasaiḥ pāṇḍaravāyasebhiḥ
Dativepāṇḍaravāyasāya pāṇḍaravāyasābhyām pāṇḍaravāyasebhyaḥ
Ablativepāṇḍaravāyasāt pāṇḍaravāyasābhyām pāṇḍaravāyasebhyaḥ
Genitivepāṇḍaravāyasasya pāṇḍaravāyasayoḥ pāṇḍaravāyasānām
Locativepāṇḍaravāyase pāṇḍaravāyasayoḥ pāṇḍaravāyaseṣu

Compound pāṇḍaravāyasa -

Adverb -pāṇḍaravāyasam -pāṇḍaravāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria