सुबन्तावली ?पाण्डराजयशोभूषण

Roma

नपुंसकम्एकद्विबहु
प्रथमापाण्डराजयशोभूषणम् पाण्डराजयशोभूषणे पाण्डराजयशोभूषणानि
सम्बोधनम्पाण्डराजयशोभूषण पाण्डराजयशोभूषणे पाण्डराजयशोभूषणानि
द्वितीयापाण्डराजयशोभूषणम् पाण्डराजयशोभूषणे पाण्डराजयशोभूषणानि
तृतीयापाण्डराजयशोभूषणेन पाण्डराजयशोभूषणाभ्याम् पाण्डराजयशोभूषणैः
चतुर्थीपाण्डराजयशोभूषणाय पाण्डराजयशोभूषणाभ्याम् पाण्डराजयशोभूषणेभ्यः
पञ्चमीपाण्डराजयशोभूषणात् पाण्डराजयशोभूषणाभ्याम् पाण्डराजयशोभूषणेभ्यः
षष्ठीपाण्डराजयशोभूषणस्य पाण्डराजयशोभूषणयोः पाण्डराजयशोभूषणानाम्
सप्तमीपाण्डराजयशोभूषणे पाण्डराजयशोभूषणयोः पाण्डराजयशोभूषणेषु

समास पाण्डराजयशोभूषण

अव्यय ॰पाण्डराजयशोभूषणम् ॰पाण्डराजयशोभूषणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria