Declension table of ?pāṇḍaka

Deva

MasculineSingularDualPlural
Nominativepāṇḍakaḥ pāṇḍakau pāṇḍakāḥ
Vocativepāṇḍaka pāṇḍakau pāṇḍakāḥ
Accusativepāṇḍakam pāṇḍakau pāṇḍakān
Instrumentalpāṇḍakena pāṇḍakābhyām pāṇḍakaiḥ pāṇḍakebhiḥ
Dativepāṇḍakāya pāṇḍakābhyām pāṇḍakebhyaḥ
Ablativepāṇḍakāt pāṇḍakābhyām pāṇḍakebhyaḥ
Genitivepāṇḍakasya pāṇḍakayoḥ pāṇḍakānām
Locativepāṇḍake pāṇḍakayoḥ pāṇḍakeṣu

Compound pāṇḍaka -

Adverb -pāṇḍakam -pāṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria