Declension table of ?pāṃsuvikarṣaṇa

Deva

MasculineSingularDualPlural
Nominativepāṃsuvikarṣaṇaḥ pāṃsuvikarṣaṇau pāṃsuvikarṣaṇāḥ
Vocativepāṃsuvikarṣaṇa pāṃsuvikarṣaṇau pāṃsuvikarṣaṇāḥ
Accusativepāṃsuvikarṣaṇam pāṃsuvikarṣaṇau pāṃsuvikarṣaṇān
Instrumentalpāṃsuvikarṣaṇena pāṃsuvikarṣaṇābhyām pāṃsuvikarṣaṇaiḥ pāṃsuvikarṣaṇebhiḥ
Dativepāṃsuvikarṣaṇāya pāṃsuvikarṣaṇābhyām pāṃsuvikarṣaṇebhyaḥ
Ablativepāṃsuvikarṣaṇāt pāṃsuvikarṣaṇābhyām pāṃsuvikarṣaṇebhyaḥ
Genitivepāṃsuvikarṣaṇasya pāṃsuvikarṣaṇayoḥ pāṃsuvikarṣaṇānām
Locativepāṃsuvikarṣaṇe pāṃsuvikarṣaṇayoḥ pāṃsuvikarṣaṇeṣu

Compound pāṃsuvikarṣaṇa -

Adverb -pāṃsuvikarṣaṇam -pāṃsuvikarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria