Declension table of ?pāṃsuvarṣa

Deva

MasculineSingularDualPlural
Nominativepāṃsuvarṣaḥ pāṃsuvarṣau pāṃsuvarṣāḥ
Vocativepāṃsuvarṣa pāṃsuvarṣau pāṃsuvarṣāḥ
Accusativepāṃsuvarṣam pāṃsuvarṣau pāṃsuvarṣān
Instrumentalpāṃsuvarṣeṇa pāṃsuvarṣābhyām pāṃsuvarṣaiḥ pāṃsuvarṣebhiḥ
Dativepāṃsuvarṣāya pāṃsuvarṣābhyām pāṃsuvarṣebhyaḥ
Ablativepāṃsuvarṣāt pāṃsuvarṣābhyām pāṃsuvarṣebhyaḥ
Genitivepāṃsuvarṣasya pāṃsuvarṣayoḥ pāṃsuvarṣāṇām
Locativepāṃsuvarṣe pāṃsuvarṣayoḥ pāṃsuvarṣeṣu

Compound pāṃsuvarṣa -

Adverb -pāṃsuvarṣam -pāṃsuvarṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria