Declension table of ?pāṃsukūla

Deva

NeuterSingularDualPlural
Nominativepāṃsukūlam pāṃsukūle pāṃsukūlāni
Vocativepāṃsukūla pāṃsukūle pāṃsukūlāni
Accusativepāṃsukūlam pāṃsukūle pāṃsukūlāni
Instrumentalpāṃsukūlena pāṃsukūlābhyām pāṃsukūlaiḥ
Dativepāṃsukūlāya pāṃsukūlābhyām pāṃsukūlebhyaḥ
Ablativepāṃsukūlāt pāṃsukūlābhyām pāṃsukūlebhyaḥ
Genitivepāṃsukūlasya pāṃsukūlayoḥ pāṃsukūlānām
Locativepāṃsukūle pāṃsukūlayoḥ pāṃsukūleṣu

Compound pāṃsukūla -

Adverb -pāṃsukūlam -pāṃsukūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria