Declension table of ?pāṃsudhūmra

Deva

NeuterSingularDualPlural
Nominativepāṃsudhūmram pāṃsudhūmre pāṃsudhūmrāṇi
Vocativepāṃsudhūmra pāṃsudhūmre pāṃsudhūmrāṇi
Accusativepāṃsudhūmram pāṃsudhūmre pāṃsudhūmrāṇi
Instrumentalpāṃsudhūmreṇa pāṃsudhūmrābhyām pāṃsudhūmraiḥ
Dativepāṃsudhūmrāya pāṃsudhūmrābhyām pāṃsudhūmrebhyaḥ
Ablativepāṃsudhūmrāt pāṃsudhūmrābhyām pāṃsudhūmrebhyaḥ
Genitivepāṃsudhūmrasya pāṃsudhūmrayoḥ pāṃsudhūmrāṇām
Locativepāṃsudhūmre pāṃsudhūmrayoḥ pāṃsudhūmreṣu

Compound pāṃsudhūmra -

Adverb -pāṃsudhūmram -pāṃsudhūmrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria