Declension table of ?pāḍinī

Deva

FeminineSingularDualPlural
Nominativepāḍinī pāḍinyau pāḍinyaḥ
Vocativepāḍini pāḍinyau pāḍinyaḥ
Accusativepāḍinīm pāḍinyau pāḍinīḥ
Instrumentalpāḍinyā pāḍinībhyām pāḍinībhiḥ
Dativepāḍinyai pāḍinībhyām pāḍinībhyaḥ
Ablativepāḍinyāḥ pāḍinībhyām pāḍinībhyaḥ
Genitivepāḍinyāḥ pāḍinyoḥ pāḍinīnām
Locativepāḍinyām pāḍinyoḥ pāḍinīṣu

Compound pāḍini - pāḍinī -

Adverb -pāḍini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria