Declension table of ?pāñcarātrikā

Deva

FeminineSingularDualPlural
Nominativepāñcarātrikā pāñcarātrike pāñcarātrikāḥ
Vocativepāñcarātrike pāñcarātrike pāñcarātrikāḥ
Accusativepāñcarātrikām pāñcarātrike pāñcarātrikāḥ
Instrumentalpāñcarātrikayā pāñcarātrikābhyām pāñcarātrikābhiḥ
Dativepāñcarātrikāyai pāñcarātrikābhyām pāñcarātrikābhyaḥ
Ablativepāñcarātrikāyāḥ pāñcarātrikābhyām pāñcarātrikābhyaḥ
Genitivepāñcarātrikāyāḥ pāñcarātrikayoḥ pāñcarātrikāṇām
Locativepāñcarātrikāyām pāñcarātrikayoḥ pāñcarātrikāsu

Adverb -pāñcarātrikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria