Declension table of pāñcarātra

Deva

MasculineSingularDualPlural
Nominativepāñcarātraḥ pāñcarātrau pāñcarātrāḥ
Vocativepāñcarātra pāñcarātrau pāñcarātrāḥ
Accusativepāñcarātram pāñcarātrau pāñcarātrān
Instrumentalpāñcarātreṇa pāñcarātrābhyām pāñcarātraiḥ pāñcarātrebhiḥ
Dativepāñcarātrāya pāñcarātrābhyām pāñcarātrebhyaḥ
Ablativepāñcarātrāt pāñcarātrābhyām pāñcarātrebhyaḥ
Genitivepāñcarātrasya pāñcarātrayoḥ pāñcarātrāṇām
Locativepāñcarātre pāñcarātrayoḥ pāñcarātreṣu

Compound pāñcarātra -

Adverb -pāñcarātram -pāñcarātrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria