Declension table of pāñcajanya

Deva

NeuterSingularDualPlural
Nominativepāñcajanyam pāñcajanye pāñcajanyāni
Vocativepāñcajanya pāñcajanye pāñcajanyāni
Accusativepāñcajanyam pāñcajanye pāñcajanyāni
Instrumentalpāñcajanyena pāñcajanyābhyām pāñcajanyaiḥ
Dativepāñcajanyāya pāñcajanyābhyām pāñcajanyebhyaḥ
Ablativepāñcajanyāt pāñcajanyābhyām pāñcajanyebhyaḥ
Genitivepāñcajanyasya pāñcajanyayoḥ pāñcajanyānām
Locativepāñcajanye pāñcajanyayoḥ pāñcajanyeṣu

Compound pāñcajanya -

Adverb -pāñcajanyam -pāñcajanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria