Declension table of pāñcālaka

Deva

NeuterSingularDualPlural
Nominativepāñcālakam pāñcālake pāñcālakāni
Vocativepāñcālaka pāñcālake pāñcālakāni
Accusativepāñcālakam pāñcālake pāñcālakāni
Instrumentalpāñcālakena pāñcālakābhyām pāñcālakaiḥ
Dativepāñcālakāya pāñcālakābhyām pāñcālakebhyaḥ
Ablativepāñcālakāt pāñcālakābhyām pāñcālakebhyaḥ
Genitivepāñcālakasya pāñcālakayoḥ pāñcālakānām
Locativepāñcālake pāñcālakayoḥ pāñcālakeṣu

Compound pāñcālaka -

Adverb -pāñcālakam -pāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria