Declension table of pāñcālaka

Deva

MasculineSingularDualPlural
Nominativepāñcālakaḥ pāñcālakau pāñcālakāḥ
Vocativepāñcālaka pāñcālakau pāñcālakāḥ
Accusativepāñcālakam pāñcālakau pāñcālakān
Instrumentalpāñcālakena pāñcālakābhyām pāñcālakaiḥ pāñcālakebhiḥ
Dativepāñcālakāya pāñcālakābhyām pāñcālakebhyaḥ
Ablativepāñcālakāt pāñcālakābhyām pāñcālakebhyaḥ
Genitivepāñcālakasya pāñcālakayoḥ pāñcālakānām
Locativepāñcālake pāñcālakayoḥ pāñcālakeṣu

Compound pāñcālaka -

Adverb -pāñcālakam -pāñcālakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria