सुबन्तावली ?पटुतरगिर्

Roma

नपुंसकम्एकद्विबहु
प्रथमापटुतरगीः पटुतरगिरी पटुतरगिंरि
सम्बोधनम्पटुतरगीः पटुतरगिरी पटुतरगिंरि
द्वितीयापटुतरगीः पटुतरगिरी पटुतरगिंरि
तृतीयापटुतरगिरा पटुतरगीर्भ्याम् पटुतरगीर्भिः
चतुर्थीपटुतरगिरे पटुतरगीर्भ्याम् पटुतरगीर्भ्यः
पञ्चमीपटुतरगिरः पटुतरगीर्भ्याम् पटुतरगीर्भ्यः
षष्ठीपटुतरगिरः पटुतरगिरोः पटुतरगिराम्
सप्तमीपटुतरगिरि पटुतरगिरोः पटुतरगीर्षु

समास पटुतरगीर्

अव्यय ॰पटुतरगीर्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria