Declension table of ?paṭutṛṇaka

Deva

NeuterSingularDualPlural
Nominativepaṭutṛṇakam paṭutṛṇake paṭutṛṇakāni
Vocativepaṭutṛṇaka paṭutṛṇake paṭutṛṇakāni
Accusativepaṭutṛṇakam paṭutṛṇake paṭutṛṇakāni
Instrumentalpaṭutṛṇakena paṭutṛṇakābhyām paṭutṛṇakaiḥ
Dativepaṭutṛṇakāya paṭutṛṇakābhyām paṭutṛṇakebhyaḥ
Ablativepaṭutṛṇakāt paṭutṛṇakābhyām paṭutṛṇakebhyaḥ
Genitivepaṭutṛṇakasya paṭutṛṇakayoḥ paṭutṛṇakānām
Locativepaṭutṛṇake paṭutṛṇakayoḥ paṭutṛṇakeṣu

Compound paṭutṛṇaka -

Adverb -paṭutṛṇakam -paṭutṛṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria