Declension table of ?paṭuparṇī

Deva

FeminineSingularDualPlural
Nominativepaṭuparṇī paṭuparṇyau paṭuparṇyaḥ
Vocativepaṭuparṇi paṭuparṇyau paṭuparṇyaḥ
Accusativepaṭuparṇīm paṭuparṇyau paṭuparṇīḥ
Instrumentalpaṭuparṇyā paṭuparṇībhyām paṭuparṇībhiḥ
Dativepaṭuparṇyai paṭuparṇībhyām paṭuparṇībhyaḥ
Ablativepaṭuparṇyāḥ paṭuparṇībhyām paṭuparṇībhyaḥ
Genitivepaṭuparṇyāḥ paṭuparṇyoḥ paṭuparṇīnām
Locativepaṭuparṇyām paṭuparṇyoḥ paṭuparṇīṣu

Compound paṭuparṇi - paṭuparṇī -

Adverb -paṭuparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria