Declension table of ?paṭula

Deva

MasculineSingularDualPlural
Nominativepaṭulaḥ paṭulau paṭulāḥ
Vocativepaṭula paṭulau paṭulāḥ
Accusativepaṭulam paṭulau paṭulān
Instrumentalpaṭulena paṭulābhyām paṭulaiḥ paṭulebhiḥ
Dativepaṭulāya paṭulābhyām paṭulebhyaḥ
Ablativepaṭulāt paṭulābhyām paṭulebhyaḥ
Genitivepaṭulasya paṭulayoḥ paṭulānām
Locativepaṭule paṭulayoḥ paṭuleṣu

Compound paṭula -

Adverb -paṭulam -paṭulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria