Declension table of ?paṭughaṇṭā

Deva

FeminineSingularDualPlural
Nominativepaṭughaṇṭā paṭughaṇṭe paṭughaṇṭāḥ
Vocativepaṭughaṇṭe paṭughaṇṭe paṭughaṇṭāḥ
Accusativepaṭughaṇṭām paṭughaṇṭe paṭughaṇṭāḥ
Instrumentalpaṭughaṇṭayā paṭughaṇṭābhyām paṭughaṇṭābhiḥ
Dativepaṭughaṇṭāyai paṭughaṇṭābhyām paṭughaṇṭābhyaḥ
Ablativepaṭughaṇṭāyāḥ paṭughaṇṭābhyām paṭughaṇṭābhyaḥ
Genitivepaṭughaṇṭāyāḥ paṭughaṇṭayoḥ paṭughaṇṭānām
Locativepaṭughaṇṭāyām paṭughaṇṭayoḥ paṭughaṇṭāsu

Adverb -paṭughaṇṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria