Declension table of ?paṭola

Deva

MasculineSingularDualPlural
Nominativepaṭolaḥ paṭolau paṭolāḥ
Vocativepaṭola paṭolau paṭolāḥ
Accusativepaṭolam paṭolau paṭolān
Instrumentalpaṭolena paṭolābhyām paṭolaiḥ paṭolebhiḥ
Dativepaṭolāya paṭolābhyām paṭolebhyaḥ
Ablativepaṭolāt paṭolābhyām paṭolebhyaḥ
Genitivepaṭolasya paṭolayoḥ paṭolānām
Locativepaṭole paṭolayoḥ paṭoleṣu

Compound paṭola -

Adverb -paṭolam -paṭolāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria