Declension table of ?paṭitavya

Deva

MasculineSingularDualPlural
Nominativepaṭitavyaḥ paṭitavyau paṭitavyāḥ
Vocativepaṭitavya paṭitavyau paṭitavyāḥ
Accusativepaṭitavyam paṭitavyau paṭitavyān
Instrumentalpaṭitavyena paṭitavyābhyām paṭitavyaiḥ paṭitavyebhiḥ
Dativepaṭitavyāya paṭitavyābhyām paṭitavyebhyaḥ
Ablativepaṭitavyāt paṭitavyābhyām paṭitavyebhyaḥ
Genitivepaṭitavyasya paṭitavyayoḥ paṭitavyānām
Locativepaṭitavye paṭitavyayoḥ paṭitavyeṣu

Compound paṭitavya -

Adverb -paṭitavyam -paṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria