Declension table of ?paṭiṣyat

Deva

NeuterSingularDualPlural
Nominativepaṭiṣyat paṭiṣyantī paṭiṣyatī paṭiṣyanti
Vocativepaṭiṣyat paṭiṣyantī paṭiṣyatī paṭiṣyanti
Accusativepaṭiṣyat paṭiṣyantī paṭiṣyatī paṭiṣyanti
Instrumentalpaṭiṣyatā paṭiṣyadbhyām paṭiṣyadbhiḥ
Dativepaṭiṣyate paṭiṣyadbhyām paṭiṣyadbhyaḥ
Ablativepaṭiṣyataḥ paṭiṣyadbhyām paṭiṣyadbhyaḥ
Genitivepaṭiṣyataḥ paṭiṣyatoḥ paṭiṣyatām
Locativepaṭiṣyati paṭiṣyatoḥ paṭiṣyatsu

Adverb -paṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria