Declension table of ?paṭiṣyat

Deva

MasculineSingularDualPlural
Nominativepaṭiṣyan paṭiṣyantau paṭiṣyantaḥ
Vocativepaṭiṣyan paṭiṣyantau paṭiṣyantaḥ
Accusativepaṭiṣyantam paṭiṣyantau paṭiṣyataḥ
Instrumentalpaṭiṣyatā paṭiṣyadbhyām paṭiṣyadbhiḥ
Dativepaṭiṣyate paṭiṣyadbhyām paṭiṣyadbhyaḥ
Ablativepaṭiṣyataḥ paṭiṣyadbhyām paṭiṣyadbhyaḥ
Genitivepaṭiṣyataḥ paṭiṣyatoḥ paṭiṣyatām
Locativepaṭiṣyati paṭiṣyatoḥ paṭiṣyatsu

Compound paṭiṣyat -

Adverb -paṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria