Declension table of ?paṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativepaṭiṣyantī paṭiṣyantyau paṭiṣyantyaḥ
Vocativepaṭiṣyanti paṭiṣyantyau paṭiṣyantyaḥ
Accusativepaṭiṣyantīm paṭiṣyantyau paṭiṣyantīḥ
Instrumentalpaṭiṣyantyā paṭiṣyantībhyām paṭiṣyantībhiḥ
Dativepaṭiṣyantyai paṭiṣyantībhyām paṭiṣyantībhyaḥ
Ablativepaṭiṣyantyāḥ paṭiṣyantībhyām paṭiṣyantībhyaḥ
Genitivepaṭiṣyantyāḥ paṭiṣyantyoḥ paṭiṣyantīnām
Locativepaṭiṣyantyām paṭiṣyantyoḥ paṭiṣyantīṣu

Compound paṭiṣyanti - paṭiṣyantī -

Adverb -paṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria