Declension table of ?paṭiṣṭhā

Deva

FeminineSingularDualPlural
Nominativepaṭiṣṭhā paṭiṣṭhe paṭiṣṭhāḥ
Vocativepaṭiṣṭhe paṭiṣṭhe paṭiṣṭhāḥ
Accusativepaṭiṣṭhām paṭiṣṭhe paṭiṣṭhāḥ
Instrumentalpaṭiṣṭhayā paṭiṣṭhābhyām paṭiṣṭhābhiḥ
Dativepaṭiṣṭhāyai paṭiṣṭhābhyām paṭiṣṭhābhyaḥ
Ablativepaṭiṣṭhāyāḥ paṭiṣṭhābhyām paṭiṣṭhābhyaḥ
Genitivepaṭiṣṭhāyāḥ paṭiṣṭhayoḥ paṭiṣṭhānām
Locativepaṭiṣṭhāyām paṭiṣṭhayoḥ paṭiṣṭhāsu

Adverb -paṭiṣṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria